B 187-12 Dakṣiṇakālīnityapūjāvidhi

Manuscript culture infobox

Filmed in: B 187/12
Title: Dakṣiṇakālīnityapūjāvidhi
Dimensions: 18.5 x 8 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/531
Remarks:


Reel No. A 187/12

Inventory No. 15742

Title Dakṣiṇakālῑnityapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script

Material Thyāsaphu

State complete

Size 18.5 x 8.0 cm

Binding Hole(s)

Folios 11

Lines per Page 7

Foliation not mentioned

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/531

Manuscript Features

After the colophon this text holds one folio which is related another text.

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||

atha śrīdakṣiṇakālīnityapūjāvidhiḥ ||

tatrādau jalapātram ādāya || hrīṁ phaṭ || iti saṃśodhya || hrīṁ 3 || ityabhimaṃtrya || vaṁ iti dhenumudrayāmṛtīkṛtya || hrīṁ vajrodake huṁ phaṭ 3 tilam ādāya || hrīṁ viśuddhasarvapāpāni śamayāśeṣavikalpam apanaya || iti hastau pādau prakṣālya || hrīṁ || 3 || ity ācamya || hrīṁ || iti netrādikaṃ spṛṣṭvā || phaṭ || iti jalenāsanaṃ saṃprokṣya || trikoṇavṛttaṃ vilikhya || pṛthivyā merupṛṣṭha ṛṣiḥ sutalaṃ chandhaḥ kūrmo devatā || āsanopaveśane viniyogaḥ ||

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanaṃ || (exp. 3t1–3b2)


«End»


tataḥ ātmamūrttaye namaḥ || ityātmāna(!) saṃpūjya phaḍ iti, saṃhāramudrayāʼrghaṃ visṛjya || (ai)śānyāṃ maṇḍalaṃ kṛtvā hrīṁ nirmālyabhojinyai ucchiṣṭacāṇḍālinyai namaḥ || iti saṃpūjya tenaiva nirmālyaṃ naivedyādikaṃ kiñcid datvā, svayam api nirmmālyaṃ śirasi dhārayet || || (exp. 12b5–13t4)


«Colophon»


iti śrīdakṣiṇakālīnityapūjāvidhiḥ saṃpūrṇam || || (exp13t4–5)

Microfilm Details

Reel No. B 187/12

Date of Filming 26-01-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 28-05-2013

Bibliography