B 187-12 Dakṣiṇakālīnityapūjāvidhi
Manuscript culture infobox
Filmed in: B 187/12
Title: Dakṣiṇakālīnityapūjāvidhi
Dimensions: 18.5 x 8 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/531
Remarks:
Reel No. A 187/12
Inventory No. 15742
Title Dakṣiṇakālῑnityapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script
Material Thyāsaphu
State complete
Size 18.5 x 8.0 cm
Binding Hole(s)
Folios 11
Lines per Page 7
Foliation not mentioned
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/531
Manuscript Features
After the colophon this text holds one folio which is related another text.
Excerpts
«Beginning»
❖ śrīgaṇeśāya namaḥ ||
atha śrīdakṣiṇakālīnityapūjāvidhiḥ ||
tatrādau jalapātram ādāya || hrīṁ phaṭ || iti saṃśodhya || hrīṁ 3 || ityabhimaṃtrya || vaṁ iti dhenumudrayāmṛtīkṛtya || hrīṁ vajrodake huṁ phaṭ 3 tilam ādāya || hrīṁ viśuddhasarvapāpāni śamayāśeṣavikalpam apanaya || iti hastau pādau prakṣālya || hrīṁ || 3 || ity ācamya || hrīṁ || iti netrādikaṃ spṛṣṭvā || phaṭ || iti jalenāsanaṃ saṃprokṣya || trikoṇavṛttaṃ vilikhya || pṛthivyā merupṛṣṭha ṛṣiḥ sutalaṃ chandhaḥ kūrmo devatā || āsanopaveśane viniyogaḥ ||
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||
tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanaṃ || (exp. 3t1–3b2)
«End»
tataḥ ātmamūrttaye namaḥ || ityātmāna(!) saṃpūjya phaḍ iti, saṃhāramudrayāʼrghaṃ visṛjya || (ai)śānyāṃ maṇḍalaṃ kṛtvā hrīṁ nirmālyabhojinyai ucchiṣṭacāṇḍālinyai namaḥ || iti saṃpūjya tenaiva nirmālyaṃ naivedyādikaṃ kiñcid datvā, svayam api nirmmālyaṃ śirasi dhārayet || || (exp. 12b5–13t4)
«Colophon»
iti śrīdakṣiṇakālīnityapūjāvidhiḥ saṃpūrṇam || || (exp13t4–5)
Microfilm Details
Reel No. B 187/12
Date of Filming 26-01-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 28-05-2013
Bibliography